वांछित मन्त्र चुनें

वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः । ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥

अंग्रेज़ी लिप्यंतरण

vaco dīrghaprasadmanīśe vājasya gomataḥ | īśe hi pitvo viṣasya dāvane ||

पद पाठ

वचः॑ । दी॒र्घऽप्र॑सद्मनि । ईशे॑ । वाज॑स्य । गोऽम॑तः । ईशे॑ । हि । पि॒त्वः॑ । अ॒वि॒षस्य॑ । दा॒वने॑ ॥ ८.२५.२०

ऋग्वेद » मण्डल:8» सूक्त:25» मन्त्र:20 | अष्टक:6» अध्याय:2» वर्ग:24» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:20


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी के गुण दिखलाते हैं।

पदार्थान्वयभाषाः - हे विद्वन् ! जो ब्राह्मणप्रतिनिधि मित्र (दीर्घप्रसद्मनि) विस्तृत भवन में रहते हैं (यश्च) और जो (गोमतः+वाजस्य) गवादि पशुयुक्त सम्पत्तियों के ऊपर (ईष्टे) शासन करते हैं और (दावने) दान के लिये (अविषस्य) विषरहित प्रीतिकारी (पित्वः) अन्नों के ऊपर अधिकार रखते हैं, वे प्रशंसनीय हैं ॥२०॥
भावार्थभाषाः - जो सर्व प्रकार के धनों के स्वामी हों, वे ही ब्राह्मणपदवाच्य हैं ॥२०॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तस्यैव गुणान् दर्शयति।

पदार्थान्वयभाषाः - हे विद्वन् ! यो मित्रो ब्राह्मणप्रतिनिधिः। दीर्घप्रसद्मनि=विस्तृते भवने तिष्ठति। यश्च। गोमतः=गवादिपशुयुक्तस्य। वाजस्यान्नस्य। ईशे=ईष्टे। दावने=दानाय। अविषस्य=विषरहितस्य प्रीतिकारिणः। पित्वः=पितोरन्नस्य। ईशे+हि=ईष्टे एव ॥२०॥